छोटा/लघु स्त्रीलिंग शब्द के रूप – Chhota / Laghu Striling ke roop – Sanskrit

Chhota / Laghu Shabd

छोटा शब्द (Small): आकारान्त स्त्रीलिंग विशेषण शब्द, सभी आकारान्त स्त्रीलिंग विशेषण शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

छोटा स्त्रीलिंग के रूप – Chhota, Laghu Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा लघुः/लघ्वी लघू/लघ्व्यौ लघवः/लघ्व्यः
द्वितीया लघुम्/लघ्वीम् लघू/लघ्व्यौ लघूः/लघ्वीः
तृतीया लघ्वा/लघ्व्या लघुभ्याम्/लघ्वीभ्याम् लघुभिः/लघ्वीभिः
चतुर्थी लघ्वै/लघ्वे/लघ्व्यै लघुभ्याम्/लघ्वीभ्याम् लघुभ्यः/लघ्वीभ्यः
पंचमी लघ्वाः/लघोः/लघ्व्यै लघुभ्याम्/लघ्वीभ्याम् लघुभ्यः/लघ्वीभ्यः
षष्ठी लघ्वाः/लघोः/लघ्व्यः लघ्वोः/लघ्व्योः लघूनाम्/लघ्वीनाम्
सप्तमी लघ्वाम्/लघौ/लघ्व्याम् लघ्वोः/लघ्व्योः लघुषु/लघ्वीषु
सम्बोधन हे लघो/हे लघ्वि ! हे लघू/हे लघ्व्यौ ! हे लघवः/हे लघ्व्यः !

.table-1 tr td{text-align:center;padding:5px; border-bottom:1px dotted grey} .table-1 tr td:first-child, .table-1 tr th:first-child{font-weight:bold;background:#f5f5f5}

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Chhota/Laghu Striling

You May Also Like

Shabd Roop

Shabd Roop (शब्द रूप): Sanskrit Shabd Roop, List, Table, Trick

Saptan, Saat Shabd Roop in Sanskrit

सप्तन् (सात) के शब्द रूप, संख्यावाची | Saptan/Saat Ke Shabd Roop in Sanskrit (संस्कृत)

Ashtan, Aath Shabd Roop in Sanskrit

अष्टन् (आठ) के शब्द रूप, संख्यावाची | Ashtan/Aath Ke Shabd Roop in Sanskrit (संस्कृत)

Shash, Chhay Shabd Roop in Sanskrit

षष् (छय) के शब्द रूप, संख्यावाची | Shash/Chhay Ke Shabd Roop in Sanskrit (संस्कृत)

Leave a Reply

Your email address will not be published. Required fields are marked *

*